rnam pa kun

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa kun
# = rnam pa kun tu sarvathā — nam mkha'i me tog 'phreng ba bzhin/ /dag pa rnam kun nyid du med// khapuṣpamāleva satī sarvathā naiva jāyate a.ka.150ka/14.130; rnam kun sngon ni med ngo bo'i/ /de yi bdag nyid gdu bu ni/ /'byung ba na ni dga' ba bskyed// sarvathā'pūrvarūpasya rucakasya tadātmanaḥ janmanyutpadyate prītiḥ ta.sa.65ka/612; sarvatra — yul dang dus gzhan bdag nyid kyis/ /phyi rol rnam kun dmigs pa yin// sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam ta.pa.179kha/820
  1. sarvākāraḥ — rnam kun mngon par byang chub dang/ /dri ma bag chags bcas spangs pa// sarvākārābhisaṃbodhiḥ savāsanamaloddhṛtiḥ ra.vi.104kha/56; dra. rnam pa thams cad/

{{#arraymap:rnam pa kun

|; |@@@ | | }}