rnam pa kun tu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa kun tu
sarvathā — rnam pa kun tu mi dmigs pa// sarvathā'nupalambhaḥ sū.a.161ka/50; lung dang rigs pa dang 'gal bas/ /rnam pa kun tu 'bras bu med// yuktyāgamaviruddhatvāt niṣphalatvācca sarvathā jñā.si. 43ka/109; gang zhig rnam kun du/ /brjod par nus ma yin śakyaṃ naiva ca sarvathābhilapituṃ yacca sū.a.168ka/59; sarvathaiva — rnam pa kun tu chags bral bas/ /nyi mas btang ba'i rgyal srid ni// rājyaṃ sūryeṇa vairāgyātsarvathaiva samujjhitam a.ka.196kha/83.11; sarveṇa sarvam — rigs min smra dang dam pa ma yin smra/ /rnam pa kun tu yongs su spang bar bya// sarveṇa sarvaṃ parivarjanīyā ayuktamantrāśca aśiṣṭamantrāḥ śi.sa.64ka/62; sarvaprakāram — rnam pa kun tu 'gro la phan pa ni/ /bde dang ldan pa rtag tu byed gyur cig// sarvaprakāraṃ jagato hitāni kuryāmajasraṃ sukhasaṃhitāni jā.mā.5kha/5; sarvaprakāreṇa — rnam pa kun du yongs su brtags nas skyon dang bral ba'i bla ma bsten par bya sarvaprakāreṇa parīkṣayitvā guruḥ sevanīyo doṣarahitaḥ vi.pra.92kha/3. 3; sarvataḥ — bde ba kun byed 'od zer rab gtong zhing/ /nad pa na ba gang dag des reg pa/ /rnam pa kun tu nad kyi sdug bsngal thar// sarvasukhāvaha osari raśmī tāya gilāna ya ātura spṛṣṭāḥ sarvata vyādhidukhātpratimuktāḥ śi.sa.180kha/180; sarvaśaḥ — shin tu dga' ba de dag kyang (? dang )/ /rnam pa kun du yongs su spang// pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet śi.sa.32kha/31; sarvātmanā — rnam pa kun tu chos kyi lam la dga'// sarvātmanā dharmapathe'bhireme jā.mā.72kha/84; samantāt — sa bzhin 'gro ba dkar po'i chos kyi sman rnams ma lus pa'i/ /rnam pa kun du gzhir gyur pa ni sangs rgyas sa yin no// kṣitiriva nikhilānāṃ śukladharmauṣadhīnāṃ jagata iha samantādāspadaṃ buddhabhūmiḥ ra.vi.127ka/112.

{{#arraymap:rnam pa kun tu

|; |@@@ | | }}