rnam pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa med pa
*vi. nirākāraḥ — ji ltar khyed cag gi shes pa/ /de nyid kyis na rnam med ni// yathā hi bhavatāṃ jñānaṃ nirākāraṃ ca tattvataḥ ta.sa.74kha/698; dmigs pa med pa dang rnam pa med pa'i rnam par shes pa ni mi rung ngo// na hi nirālambanaṃ nirākāraṃ vā vijñānaṃ yujyate tri.bhā.150ka/37; bems med rtogs pa'i ngo bo ni/ /rnam pa med pa yin par bshad// ajaḍaṃ bodharūpaṃ tu nirākāramiti smṛtam jñā.si.43kha/112; anākāraḥ — 'on te rnam med pas (? blos )dngos rnams/ /rnam par rig par khyed 'dod pa// athānākāradhīvedyaṃ vastu yuṣmābhiriṣyate ta.sa.21ka/225; rnam pa med pa'i phyir de dag la mngon du phyogs pa yang ma yin no// na ca teṣvāmukhamanākāratvāt sū.vyā.160ka/48; nirākṛtiḥ — rnam par bcas kyang rnam med bcom ldan 'das ma shes rab ma sākārā ca nirākṛtirbhagavatī prajñā vi. pra.107kha/1, pṛ.1; anirbhāsaḥ — de ltar re zhig rnam pa med pa'i shes pas phyi rol gyi don shes pa ma yin no zhes bstan nas evaṃ tāvadanirbhāsaṃ jñānaṃ na bāhyamarthaṃ vijānātīti pratipāditam ta.pa.123kha/696;

{{#arraymap:rnam pa med pa

|; |@@@ | | }}