rnam pa thams cad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa thams cad
# sarvākāraḥ — rnam pa thams cad du thams cad mkhyen pa'i ye shes la dbang bskur ba'i sa thob pa sarvākārasarvajñajñānābhiṣekabhūmiprāptaḥ da.bhū. 261kha/55; rnam pa thams cad rang bzhin gyis/ /bde ba can na yang dag bzhugs/ /thugs kyi rdo rje sa bon gyis/ /rang gi dkyil 'khor bskyed pa ste// sukhāvatyāṃ samāsīnaḥ sarvākārasvarūpataḥ cittavajrasya bījena niṣpanno maṇḍaleśvaraḥ he.ta.23kha/76; rnam pa thams cad mi gzigs pas/ /bems po nyid du thal bar 'gyur// jaḍatvaṃ ca prasajyeta sarvākāramapaśyataḥ jñā.si.43kha/112
  1. sarvaprakāraḥ — gsum gyis ni sems gnas pa dang rnam par grol ba gzhi dang bcas pas rang gi don rnam pa thams cad spyod de tisṛbhiḥ sanidānayā cittasthityā vimuktyā ca sarvaprakāramātmārthaṃ carati sū. vyā.196ka/97.

{{#arraymap:rnam pa thams cad

|; |@@@ | | }}