rnam pa thams cad du

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa thams cad du
sarvathā — gal te rnam pa thams cad du/ /mthong ba tsam la rten byed na// dṛṣṭamātrapariṣvaṅgaḥ kriyate yadi sarvathā pra.a.122kha/131; de lta bu de la thams cad nas thams cad rnam pa thams cad du thams cad ma mchis so// evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate a.sā.12ka/7; rnam pa thams cad du don yod pa ni sa brgyad pa la sogs pa la ste avandhyaḥ sarvathā aṣṭamyādiṣu bhūmiṣu sū.vyā.210kha/114; sarvaśaḥ — de gzugs su 'du shes pa las rnam pa thams cad du 'das nas sa sarvaśo rūpasaṃjñānāṃ samatikramāt da.bhū.198kha/20; sarvaprakāreṇa — rgyal pos kyang rnam pa thams cad du bsten par mi bya'o// rājñā punaḥ sarvaprakāreṇa nārādhanīyāḥ vi.pra.92kha/3.3; sarvākāreṇa — chos thams cad rnam pa thams cad du rtogs par bya ba la thugs gcugs pa dag ces bya ba'i tha tshig go// sarvākārasarvadharmāvabodhe āptā ityarthaḥ abhi.sphu.311kha/1187; sarvākārataḥ — rnam pa thams cad du yongs su btsal na gcig na'ang yod pa ma yin pas me de yang bden pa yang ma yin zhing brdzun pa yang ma yin no// sarvākārataḥ parigaveṣyamānaḥ ekasminnapi nāsti sa cāgnirna satyaṃ na mṛṣā he.ta.18ka/56; sarvābhisāreṇa — de ltar rnam pa thams cad du/ T+wa/ nyes pa khyod kyis rab tu bcom// tathā sarvābhisāreṇa doṣeṣu prahṛtaṃ tvayā śa. bu.111ka/31.

{{#arraymap:rnam pa thams cad du

|; |@@@ | | }}