rnam pa thams cad kyi mchog dang ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa thams cad kyi mchog dang ldan pa
* vi. sarvākāravaropetaḥ — rnam pa thams cad mchog ldan pa'i/ /dam pa'i tshul khrims ston byed la// sarvākāravaropetaṃ sadvṛttapratipādakam ta.sa.132ka/1120;
  • pā.
  1. sarvākāravaropetā, vāgākārabhedaḥ — de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/ mnyen pa dangrnam pa thams cad kyi mchog dang ldan pa ni 'jig rten pa'i don thams cad dpe'i chos su bsgyur ba'i phyir ro// tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca…sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt sū.vyā.183kha/79; dra. rnam pa kun gyi mchog ldan pa/
  2. sarvākāravaropetaḥ, samādhiviśeṣaḥ — rnam pa thams cad kyi mchog dang ldan pa zhes bya ba'i ting nge 'dzin sarvākāravaropeto nāma samādhiḥ ma.vyu.602(14kha).

{{#arraymap:rnam pa thams cad kyi mchog dang ldan pa

|; |@@@ | | }}