rnam par 'dres pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'dres pa
bhū.kā.kṛ. vimiśritaḥ — rnam gsum sbyor ba rab ldan pa/ /'dod chags zhe sdang gti mug yin/ …/'dres pa'ang rnam par 'dres pa 'o// tridhā prayogodyuktāni rāgadveṣamohinām …vyatimiśraṃ vimiśritaḥ ma.mū.182ka/111; phan tshun rdul tshon rnam par 'dres pas sbyin bdag gi rgyud dang slob dpon gyi rgyud kyi rigs rgyud 'chad par 'gyur ro// paraspararajobhirmiśritaiḥ gotracchedo bhavati dānapatisantāne ācāryasantāne'pi vi.pra.125ka/3.49; vyavakīrṇaḥ — byang chub kyi phyogs kyi chos mngon par bsgrub pa dang rnam par 'dres pa yin vyavakīrṇaśca bhavati bodhipākṣikadharmābhinirhāraiḥ da.bhū.224kha/34; vyatibhinnaḥ — sems dang sems byung bye brag ni/ /'jug pa rab tu 'jug pa yin/ /gzugs kyi rnam par 'dres pa ste/ /'byung las 'gyur min sems gzugs so// cittacaittasya bhedena vartamānaṃ pravartate vyatibhinnāni rūpāṇi cittaṃ rūpaṃ na bhautikam la.a.185ka/154.

{{#arraymap:rnam par 'dres pa

|; |@@@ | | }}