rnam par 'jig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'jig pa
*kri.
  1. vinaśyati — pha rol dmag tshogs lhags nas su/ /yul 'khor de ni rnam par 'jig// vinaśyati ca tadrāṣṭraṃ paracakrasya cākrame su.pra.38ka/72; bskal pa bye bar 'byung ba ni/ /skad cig nyid ni rnam 'jig pa// kalpakoṭiśatopāttaḥ kṣaṇādeva vinaśyati jñā.si.48ka/123; vilopayati — glang chen dbang pos rdzing bu bzhin/ /rang gi yul 'khor rnam par 'jig// vilopayati svaṃ rāṣṭraṃ gajendra iva padminīm su.pra.38ka/72; vilupyate — glang chen rnams kyis rdzing chen bzhin/ /yul 'khor de ni rnam par 'jig// vilupyate ca tadrāṣṭraṃ gajairiva mahāsaraḥ su.pra.39kha/75; naśyate — gdugs kyi phyag rgya de mthong bas/ /bgegs rnams kun ni rnam par 'jig// naśyante sarvavighnā vai dṛṣṭvā mudrāṃ sacchatrakām ma.mū.248kha/281
  2. vinaṅkṣyati — lha rnams rab tu 'khrugs pas na/ /de yi yul ni rnam par 'jig// devatānāṃ parikopādviṣayo'sya vina(ṅ)kṣyati su.pra.38ka/72;
  • saṃ.
  1. vināśaḥ — bdag ni 'dod pa gang yin des/ /rnam par 'jig par ji ltar 'dod// yasyātmāvallabhastasya vināśaṃ kathamicchati pra.a.141kha/151; vidhvaṃsaḥ mi.ko.50kha; vidhvaṃsanam — 'du byed kyi rnam pa thams cad rnyil ba dang lhung ba dang rnam par 'thor ba dang rnam par 'jig pa'i chos can du rtsad chod nas sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya a.śa.28kha/24; vināśanam — 'khrul pa tsam zhig rnam par 'jig// bhramamātravināśanam jñā.si.50ka/9; vidāraṇam—brjod pa dang rigs pa dang de kho na nyid kyi mtshan nyid rnam par 'jig pa bhāṣyayuktitattvalakṣaṇavidāraṇam la.a.72ka/20
  2. vipralopaḥ — bcom ldan 'das phyi ma'i dus dang (bde bar gshegs pa ) phyi ma'i dus su bstan pa rnam par 'jig par 'gyur ba na paścime bhagavan kāle paścime sugata samaye śāsanavipralope vartamāne ma.mū.272ka/427
  3. vyavasādaḥ —rab 'byor byang chub sems dpa'i lam gyi bar ma dor rnam par 'jig pa gang zhe na kaśca subhūte bodhisattvasyāntarā vyadhvani vyavasādaḥ a.sā.254kha/143
  4. = rnam par 'jig pa nyid vipralopatā—sdug bsngal ba dangrnam par 'jig pa dang…('du byed kyi rnam pa thams cad la )…rab tu rtog go// duḥkhatāṃ ca…vipralopatāṃ ca…sarvasaṃskāragatasya pratyavekṣate da.bhū.195kha/19;

{{#arraymap:rnam par 'jig pa

|; |@@@ | | }}