rnam par 'phel ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'phel ba
* kri. vivardhayati — lus de lami gtsang ba'i rdzasrnam par 'phel asmin kāye aśucidravyāṇi vivardhayanti śrā.bhū.30ka/76; vivardhate — rigs kyi bu 'di lta ste dper na/ rtsi chen po'i rnam pa rtsa ba ma grub pa zhes bya ba yod de/ de'i mthus 'dzam bu'i gling gi shing thams cad kyang yan lag thams cad du rnam par 'phel lo// tadyathā kulaputra astyanirvṛttamūlā nāma mahābhaiṣajyajātiḥ, yasyāḥ prabhāvena sarvajambudvīpakā vṛkṣā sarvā(ṅgena) vivardhante ga.vyū.312kha/399; so ga'i tsha ba mi bzad dpal/ /ji lta ji ltar rnam 'phel ba// yathā yathā vivardhante grīṣmoṣmaviṣamāḥ śriyaḥ a.ka.92kha/9.74; vivṛddhiṃ yāti — mig ni gzugs las mched par byed/ /rtog pa dag kyang rnam par 'phel// cakṣuṣā sphurate rūpaṃ vivṛddhiṃ yāti kalpanāt la.a.165kha/118; vardhate — ut+pal chu nang ji bzhin du/ /de nas mthar gyis rnam par 'phel// utpalaṃ vārimadhye vā so'nupūrveṇa vardhate śi.sa.151kha/146;
  • saṃ.
  1. vivṛddhiḥ — chos kyi snang ba rnam 'phel ba'i/ /dga' bas rtag tu rgyas par 'gyur// dharmālokavivṛddhyā ca prītyāpūryate dhruvam sū.a.227kha/138; dbang po rnam par 'phel ba ni dbang po 'pho ba'o// indriyavivṛddhirindriyasañcāraḥ abhi.sphu.142kha/860; vivardhanam — bden pa gsum la dmigs pa rnam par 'phel ba la vivardhana iti trisatyālambane abhi.sphu.170ka/913; abhivṛddhiḥ — de'i bsod nams kyi tshogs rnam par 'phel bar 'dod pa tatpuṇyasaṃbhārābhivṛddhikāmaḥ jā.mā.18kha/20
  2. vijṛmbhitam — de dag thams cad gtong phod dang ldan mtshungs med bsod nams gter/ /khyod kyi sbyin pa bkren med 'byor pa'i rnam par 'phel ba yin// sarvaṃ bhavānupamapuṇyanidhe vadānya nirdainyadānavibhavasya vijṛmbhitaṃ te a.ka.299kha/39.29
  3. = rnam 'phel nyid vivardhanatā — byang chub sems dpa'i sa dang po lagsum pa la smon lam rnam par 'phel ba dang prathamāyāṃ bodhisattvabhūmau…tṛtīyāyāṃ praṇidhānavivardhanatayā da.bhū.231kha/37;

{{#arraymap:rnam par 'phel ba

|; |@@@ | | }}