rnam par 'phel bar byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'phel bar byed pa
* kri. vivardhayati — gnas dang gnas ma yin pa shes pa'i stobs kyis rigs kun tu bsten pa'i rgyus rim gyis rnam par dag par byed cing rnam par 'phel bar byod do// sthānāsthānajñānabalagotramāsevanānvayāt krameṇa viśodhayati vivardhayati ca bo.bhū.56ka/73; ji ltar…*srid pa'i rgya mtsho yongs su skems shing snying rje chen po'i mtsho rnam par 'phel bar byed pa dangma 'tshal lo// na ca jāne kathaṃ…śoṣayanti tṛṣṇāsāgaram, vivardhayanti mahākaruṇātoyam ga.vyū.328kha/51; vivardhayate — de phyir rgyal ba'i bstan la de gus pas/ /rang gzhan dge ba'i yon tan rnam 'phel byed// tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ sū.a.152ka/36;

{{#arraymap:rnam par 'phel bar byed pa

|; |@@@ | | }}