rnam par 'thor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'thor ba
* kri. vidhamati — nyon mongs shes bya'i sprin gyi dra ba sangs rgyas rnams kyi thugs rje'i rlung gis rnam par 'thor kleśajñeyābhrajālaṃ vidhamati karuṇā vāyubhūtā jinānām ra.vi.122ka/98;
  • saṃ.
  1. vikiraṇam — rtag tu 'jig pa 'bral ba 'brul ba rnam par 'thor ba rnam par 'joms pa'i chos can nityaṃ śatanapatanabhedanavikiraṇavidhvaṃsanadharmā śi.sa.128kha/124; byang chub sems dpa' bdud kyi dkyil 'khor thams cad rnam par 'thor ba'i ye shes rgyal mtshan zhes bya ba sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ ga.vyū.285kha/9; bdud kyi dkrugs ma rnam par 'thor ba'i khyu mchog gi mthu phyung ba la'ang 'jug go// mārakalivikiraṇavinarditamavatarāmi ga.vyū.67ka/157
  2. vairambhaḥ, vāyuviśeṣaḥ — sdig can khyod ni rnam par 'thor rlung gis gtor ba'i bya bzhin du deng 'dar bar 'gyur ba'o// vidhuneṣyase tvamadya pāpīyaṃ vairambhavāyuvikṣipta iva pakṣī la.vi.162ka/243; 'di lta ste dper na rnam par 'thor rlung gis bdas pa'i bye'u vairambhavātābhihataśakuntavat śi.sa.135kha/132;
  • pā.
  1. vikiraṇaḥ, samādhiviśeṣaḥ — rnam par 'thor ba zhes bya ba'i ting nge 'dzin vikiraṇo nāma samādhiḥ ma. vyu.569 (13kha)
  2. vikṣiptakam, aśubhatābhedaḥ — de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/ 'di lta ste/ rnam par bsngos pa dangrnam par 'thor ba dang tatra bahirdhā copādāya aśubhatā katamā? tadyathā—vinīlakaṃ vā…vikṣiptakaṃ vā śrā.bhū.79kha/203; yan lag dang nying lag phyogs phyogs su rnam par 'thor zhing ma 'brel la/ sha dang bcas pa'am sha med pa'am sha'i lhag rol cung zad yod pa dag la ni rnam par 'thor bar mos par byed do// diśodiśamaṅgapratyaṅgeṣu vikṣipteṣu viśleṣiteṣu samāṃseṣu nirmāṃseṣu kiṃcicchiṣṭamāṃseṣu vikṣiptakamityadhimucyate śrā.bhū.136ka/372; vikṣiptam — gnyis pa'i ni rnam par zos pa dang rnam par 'thor ba la dmigs pa'o// dvitīyasya vikhāditakavikṣiptālambanām abhi.bhā.9kha/895;

{{#arraymap:rnam par 'thor ba

|; |@@@ | | }}