rnam par 'thor rlung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'thor rlung
vairambhavāyuḥ, vāyubhedaḥ — sdig can khyod ni rnam par 'thor rlung gis gtor ba'i bya bzhin du deng 'dar bar 'gyur ba'o// vidhuneṣyase tvamadya pāpīyaṃ vairambhavāyuvikṣipta iva pakṣī la.vi.162ka/243; vairambhavātaḥ — rnam par 'thor rlung gis ni bya ltung ltar/ /chags pas kyang ni de ltar mi rigs so// vairambhavātena yathaiva pakṣī kṣipyanti lobhena tathā ayuktāḥ rā.pa.243ka/141; vairambho vāyuḥ — phyi rol gyi rlung gi khams gang zhe nashar gyi rlung dangrnam par 'thor ba'i rlung dang bāhyo vāyudhātuḥ katamaḥ?…pūrvā vāyavaḥ…vairambhā vāyavaḥ śrā.bhū.83ka/216; dra. rnam par 'thor byed/

{{#arraymap:rnam par 'thor rlung

|; |@@@ | | }}