rnam par bam pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bam pa
pā. vyādhmātakam, aśubhatābhedaḥ — de la phyi rol la brten pa'i mi gtsang ba'i mi sdug pa nyid gang zhe na/ 'di lta ste/ rnam par bsngos pa dangrnam par bam pa dang tatra bahirdhā copādāya aśubhatā katamā? tadyathā—vinīlakaṃ vā…vyādhmātakaṃ vā śrā.bhū.79kha/203; shi nas zhag bdun lon pa 'bu zhugs shing bam pa la ni/ rnam par 'bus gzhig pa dang rnam par bam par mos par byed do// saptāhamṛtaṃ saṃjātakṛmi ādhmātaṃ ca vimadrāmakaṃ (? vipuṇḍrātmakaṃ) vyādhmātakamityadhimucyate śrā.bhū.136ka/372; des ni dur khrod 'gro bar gyis/…/de nas rnam par bam rus pa'i/ /rus gong la sogs blta bar gyis// gacchedasau śivipathikāṃ …tato vyādhmātakaṃ paśyedasthiśaṅkalikāmapi abhi. sphu.162ka/896; tri.bhā.170kha/97.

{{#arraymap:rnam par bam pa

|; |@@@ | | }}