rnam par brtag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par brtag
* kri.
  1. vikalpyate — sems can drang ba'i don gyi phyir/ /tshon gyis ri mo rnam par brtag// sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate la.a.73kha/22; kalpyate — lus dang mig sogs gnod pa'i phyir/ /'di la 'tshe bar rnam par brtag// śarīracakṣurādīnāṃ vadhād hiṃsā'sya kalpyate ta.sa.8ka/103; prakalpyate — thar pa'i don du rnam par brtag// mokṣārthaṃ tu prakalpyate ma.mū.188ka/121
  2. vicārayet — dngos po thams cad rnam par brtag// sarvabhāvān vicārayet jñā.si.37kha/94;

{{#arraymap:rnam par brtag

|; |@@@ | | }}