rnam par brtags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par brtags pa
*kri. vikalpyate—rnam par rtog pa gang gang gis/ /dngos po gang gang rnam brtags pa// yena yena vikalpena yadyad vastu vikalpyate tri.bhā. 167kha/88; de bzhin dngos por rnam rtog 'di/ /log par byis pas rnam par brtags// tathā bhāvavikalpo'yaṃ mithyā bālairvikalpyate la.a.122ka/68; kalpyate — shes pa la grub tha dad la/ /brten nas rnam par brtags pa yin// bhedaṃ pratyayasaṃsiddhamavalambya ca kalpyate pra.vā.146kha/4.183;
  • saṃ.
  1. vikalpaḥ — 'di ltar nags tshal zhes brjod pa na da ba'am seng ldeng ngam pa la sha zhes rnam par brtags pas rtogs par 'gyur ba ma yin la tathā hi, ‘vanam’ ityukte dhavo vā khadiro vā palāśo veti na vikalpena pratītirbhavati ta.pa.318ka/350; lus nyid ni blo ma yin te/ de sgrub kyang blo'i rnam par brtags pa la the tshom za ba'i phyir ro// na ca śarīrameva buddhistatsiddhāvapi buddhivikalpe saṃśayāt pra.a.15kha/17; rnam brtags zhing las byung ba yi/ /bsam gtan rnal 'byor pa yi zas// vikalpakṣetrasaṃbhūtadhyānāhārā hi yoginaḥ bo.a.34kha/9.93
  2. saṅkalpaḥ — rnam par brtags pa g.yo med des/ /skyed tshal lha yang dang byas nas/ /dri med byang chub la dmigs pa'i/ /smon lam dag dang ldan par gyur// so'pi niścalasaṅkalpaḥ prasādyodyānadevatām vimalāṃ bodhimālambya babhūva praṇidhānavān a.ka.52kha/5.70; sdig pa rnam par brtags tsam gyis// pāpasaṅkalpamātreṇa a.ka.45kha/4.109
  3. vimarśaḥ — thub chod byas te spyad pa mi rigs kyi/ /rnam par brtags pa'i lam du 'jug pa'i rigs// na yuktarūpaṃ sahasā pravartituṃ vimarśamārgo'pyanugamyatāṃ yataḥ jā.mā.169kha/195;

{{#arraymap:rnam par brtags pa

|; |@@@ | | }}