rnam par bsgrub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bsgrub pa
* saṃ.
  1. viṭhapanam — rigs kyi bu 'di ni chos rnams kyi chos nyid yin gyi longs rigs kyi bu chos thams cad ni rnam par bsgrub na nye bar 'grub pa'i mtshan nyid de/ byang chub sems dpa'i ye shes kyi byin gyis brlabs pa'o// uttiṣṭha kulaputra eṣā dharmāṇāṃ dharmatā aviṣṭha(? viṭha)panapratyupasthānalakṣaṇāḥ kulaputra sarvadharmā bodhisattvajñānādhiṣṭhitāḥ ga.vyū.339ka/415; dra. rnam par bsgrubs pa/
  2. = rnam par bsgrub pa nyid viṭhapanatā — de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes tesems sgyu ma lta bur rnam par bsgrub pa dang sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittamāyāviṭhapanatāṃ ca da.bhū.252ka/49;

{{#arraymap:rnam par bsgrub pa

|; |@@@ | | }}