rnam par bsgyings pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bsgyings pa
bhū.kā.kṛ. vijṛmbhitaḥ — byang chub sems dpa'i ting nge 'dzin de bzhin gshegs pa thams cad kyi rnam par thar pa'i pho brang la rnam par lta bas seng ge rnam par bsgyings pa dang sarvatathāgatavimokṣabhavanavyavalokanasiṃhavijṛmbhitena bodhisattvasamādhinā ga.vyū.307kha/30; de nas seng ge rnam bsgyings pa'i/ /ting nge 'dzin la snyoms 'jug nas/ /rten cing 'brel 'byung lugs mthun dang/ /lugs mi mthun la rtog par byed// sa samādhiṃ samāpadya tataḥ siṃhavijṛmbhitam anulomaṃ vilomañca pratītyotpādamīkṣate abhi.a.10ka/5.23.

{{#arraymap:rnam par bsgyings pa

|; |@@@ | | }}