rnam par bslad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bslad pa
* saṃ. viplavaḥ — jo yi sras po ji ltar na/ /nges par dam tshig brjed gyur cing/ /bden par smra ba khyod kyi thugs/ /gang 'di rnam par bslad pa skyes// āryaputra kathaṃ nāma samayaḥ satyavādinaḥ vismṛtastava saṃjāto yadayaṃ cittaviplavaḥ a.ka.86kha/63.42; dus min rnam bslad rab tu drag/ /mi bsrun ro langs tshogs kyis gang// akālaviplavottālakhalavetālasaṃkulaḥ a.ka.92ka/9.71; rgya mtshor las kyis rnam bslad pas/ /gzings ni zhig par gyur pa na/ /khyod kyi phrag par bdag blang bya// samudre karmaviplavāt ahaṃ grāhyastvayā skandhe jāte pravahaṇakṣaye a.ka.260kha/31.13; viklavaḥ — bden med yongs su smra ba'i rnam par bslad pa nag phyogs nyin gyis spyod pas zla ba zad par byas// vitathaparivādaviklavakṛṣṇadinakṣapi(kṣayi li.pā.)tacaritacandrāṇām a.ka.62ka/59.111; a.ka.231ka/89.119;

{{#arraymap:rnam par bslad pa

|; |@@@ | | }}