rnam par bsngos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bsngos pa
pā. vinīlakam, aśubhatābhedaḥ — phyi rol la yang phyi rol du gtogs pa'i rnam par bsngos pa la sogs pa'i rnam pa dag gis mi sdug pa nyid du mos par byed de bahirdhā vā punarbāhyagatāmaśubhatāṃ vinīlakādibhirākārairadhimucyate śrā.bhū.135kha/371; de nas rnam par bsngos la ltos/ /de nas rnam par rnags la ltos// tato vinīlakaṃ paśyet tataḥ paśyedvipūyakam abhi.sphu.162ka/896; vi.sū.19ka/22; nīlakam — keng rus sam rnam par bsngos pa'am rnam par rul ba'am rnam par 'bu zhugs pa'am rnam par bam pa la sogs pa'o// asthisaṃkalikaṃ vā nīlakaṃ vāpi (? vā vi)pūyakaṃ vā vipaḍumakaṃ (? vipuṇḍrātmakam) vā vyādhmātakādikaṃ vā tri.bhā.170kha/97.

{{#arraymap:rnam par bsngos pa

|; |@@@ | | }}