rnam par btang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par btang ba
bhū.kā.kṛ. visṛṣṭaḥ — rgyal po shin tu bzod dkas myur bar gnyis skyes lnga/ /rnam par btang tvarayā visṛṣṭāḥ pañca dvijā duṣprasahena rājñā a.ka.32ka/3.148; viśastaḥ — 'jigs nas brtan pa rnam par btang ba bzhin viśastadhairyā iva sādhvasena a.ka.32ka/3.150; viśīrṇaḥ — srid pa'i 'ching ba rnam btang zhing/ /'phral la thar pa de mthong nas// taṃ dṛṣṭvā sahasottīrṇaṃ viśīrṇabhavabandhanam a.ka.330ka/41.68.

{{#arraymap:rnam par btang ba

|; |@@@ | | }}