rnam par bzlog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bzlog pa
* kri. vinivartate — byis pa…/gzer gyis gzer la ji bzhin du/ /brid nas 'dzin pa rnam par bzlog// bālaiḥ kīle yathā kīlaṃ pralobhya vinivartate la.a.167ka/121; vinivartayati — dbul ba thams cad kyang rnam par bzlog go// sarvadāridryaṃ ca vinivartayati bo.pa.51kha/12;
  • saṃ.
  1. vinivṛttiḥ — de dag gi ngo mtshar rnam par bzlog pa'i phyir teṣāṃ kautūhalavinivṛttyartham la.a.60kha/6; skye ba rnam par bzlog pa'i phyir/ /mi skye ba ni rab tu bsgrub// utpādavinivṛttyarthamanutpādaprasādhakam la.a.135kha/81; vyāvṛttiḥ — lta ba thams cad rnam bzlog pa// vyāvṛttiḥ sarvadṛṣṭīnām la.a.176kha/139; vinivartanam — 'jig rten gyi tshig kyal ba rnam par bzlog pa lokasaṃbhinnapralāpavinivartanam ga.vyū.156kha/239; vyāvartanam — bdag tu lta ba rnam par bzlog pa la mkhas pa ātmadṛṣṭivyāvartanakuśalānām la.a.59ka/5; vivartanam — mi dge ba'i las las rnam par bzlog pa'i dbang dang akuśalakarmavivartanavaśena ga.vyū.187kha/270
  2. viparyayaḥ — yang dag pa'i don can ma yin pa nye bar len pa'i stobs las byung ba can yang rgyud las rnam par bzlog pa bzung ba'i phyir mi 'gyur ro// abhūtārthaṃ khalvapyupādānabalabhāvi santānasya vipayaryopādānānna syāt pra.vṛ.324ka/74; viparītaḥ — sngon gyi las kyi rnam smin las/ /rnam par bzlog pa'i rang bzhin 'di// viparītasvabhāvo'yaṃ vipākaḥ puṇya(? pūrva li.pā.)karmaṇām a.ka.205kha/85.17
  3. = rnam par bzlog pa nyid vinivartanatā — sdig to'i grogs po dang phrad kyis 'jigs shing bag tsha ba'i sems can rnams sdig to'i grogs po dang phrad pa'i 'jigs pa rnam par bzlog pa pāpamitrasamavadhānabhayabhītānāṃ sattvānāṃ pāpamitrasamavadhānabhayavinivartanatāyai ga.vyū.115ka/204;

{{#arraymap:rnam par bzlog pa

|; |@@@ | | }}