rnam par dag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par dag pa
= rnam dag
  1. viśuddhiḥ — de ni nam mkha' gser dang chu ltar nyon mongs pa las rnam dag 'dod// yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā sū.a.168ka/59; sdig pa thams cad rnam par dag pa// sarvapāpaviśuddhim jñā.si. 47ka/120; rab 'byor gzugs rnam par dag pa gang yin pa de ni 'bras bu rnam par dag pa yā subhūte rūpaviśuddhiḥ, sā phalaviśuddhiḥ a.sā.165kha/93; śuddhiḥ — yongs su gcod par nus pa'i yul ma lus pa rnam par dag pa de ni mi slu ba yin no// seyaṃ śakyaparicchedā'śeṣaviṣayaśuddhiravisaṃvādaḥ pra.vṛ.322kha/72; he. ta.18kha/58; śuciḥ — gang gi grags pa rnam dag pas/ /thub pa'i brtul zhugs blangs pa bzhin// yaśobhiḥ śucibhiryasya munivratamivohyate a.ka.208kha/24.4
  2. = sangs rgyas viśuddhaḥ, buddhasya nāmaparyāyaḥ — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//…rnam par dag pa zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…viśuddha ityucyate la.vi.204kha/308
  3. = rnam dag nyid viśuddhatā — che ba dangrnam par dag pa dangphyogs kyi dra ba rnam par dbye ba yang rab tu shes so// mahadgatatāṃ ca…viśuddhatāṃ ca…digjālavibhāgatāṃ ca prajānāti da.bhū. 244kha/45; 'di yi sems ni ji ltar rnam dag ltos// viśuddhatā paśya yathāsya cetasaḥ jā.mā.13kha/14; pariśuddhatā—'jig rten gyi khamskun nas nyon mongs pa rnam par dag par byin gyis rlob bo// saṃkliṣṭāyā lokadhātoḥ pariśuddhatāmadhitiṣṭhati da.bhū.270ka/61;

{{#arraymap:rnam par dag pa

|; |@@@ | | }}