rnam par dgod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par dgod pa
# vyavasthā—byang chub sems dpa' sems dpa' chen pos sems dang shes rab dang ye shes kyi mtshan nyid rnam par dgod pa la gnas te bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā la.a.74ka/22; blo gros chen po 'di ltar rigs rnam par dgod pa 'di ni yongs sbyong ba'i sa ste parikarmabhūmiriyaṃ mahāmate gotravyavasthā la.a.80kha/28; vyavasthānam — phung po dang khams dang skye mched rnam par dgod pa skandhadhātvāyatanavyavasthānam da.bhū.212kha/27; rigs kyi bu 'di la byang chub sems dpa' gzhon nur gyur cing byang chub sems dpa'i rnam par dgod pa la rnam par gnas pa yin te iha kulaputra bodhisattvaḥ kumārabhūta eva bodhisattvavyavasthānavyavasthito bhavati ga.vyū.205kha/287; theg pa gsum du rnam dgod pa// yānatrayavyavasthānam la.a.81ka/28; avasthānam — sems bskyed pa de bskyed ma thag tubyang chub sems dpa'i rnam par dgod pa la rab tu gnas pa yin yena cittotpādena sahotpannena …suvyavasthito bhavati bodhisattvāvasthānena da.bhū. 175ka/8
  1. vyūhaḥ — byang chub sems dpa'i ting nge 'dzin chos kyi dbyings tshul gcig gis chos thams cad tshul gcig par rnam par dgod pa'i 'od dang ekanayadharmadhātusarvadharmaikanayavyūhaprabheṇa bodhisattvasamādhinā ga.vyū.307kha/30; niveśanam — grong dang grong khyer danggnas rnam par dgod pa shes par bya ba dang grāmanagara…āvasathaniveśanajñānāni ga.vyū.2kha/102; prajñaptiḥ — nges pa'i tshig tha dad pa yang dag par shes pas chos thams cad rnam par dgod pa rgyun chad pa med par chos ston to// niruktipratisaṃvidā sarvadharmaprajñaptyavacchedana(? ptyavicchedena )dharmaṃ deśayati da.bhū. 254kha/51
  2. = rnam par dgod pa nyid vyavasthānatā — theg pa gsum rnam par dgod pa dang triyānavyavasthānatāṃ ca da.bhū.245ka/45.

{{#arraymap:rnam par dgod pa

|; |@@@ | | }}