rnam par dpyad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par dpyad
*kri.
  1. vicāryate — de ni 'du bar gnas she na/ /de ltar rnam par dpyad min te// sthitistatsamavāyaścenna tathaiva vicāryate ta.sa.30kha/320; mdun sa 'dir ni cung zad gang/ /legs bshad rin chen rnam dpyad de// asmin sadasi yatkiñcit sūktaratnaṃ vicāryate a.ka.28ka/53.13; vyavacārayati — tshong dpon gyi bu nor bzangs kyis mthong ngo// thos so// rnam par dpyad do// sudhanaḥ śreṣṭhidārakaḥ paśyati sma, śṛṇoti vyavacārayati ga.vyū.106kha/195
  2. vicārayet—blo chen ldan pas rnam par dpyad// vicārayenmahādhīmān sa.si.70ka/189
  3. *> rnam par spyad/

{{#arraymap:rnam par dpyad

|; |@@@ | | }}