rnam par dpyad par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par dpyad par bya
* kri.
  1. vicāryatām — de phyir de yi bsgrub bya ru/ /gyur pa'i ye shes rnam dpyad bya'i// tasmādanuṣṭheyagataṃ jñānamasya vicāryatām pra.vā. 108kha/1.33; vicārayet—rgyu ba dang mi rgyu ba dang bcas pa'i khams gsum po tshigs su bcad pa 'dis rnam par dpyad par bya ste traidhātukaṃ sacarācaraṃ vicārayedanayā gāthayā vi.pra.32ka/4.5
  2. vicāraḥ kriyate — da ni rnam par dpyad par bya// vicāraḥ kriyate'dhunā jñā. si.49ka/127; vikalpyate — bskul ba las ni skyes pa'i blo/ /tshad ma yin te skyon bral ba'i/ /rgyu rnams kyis ni skyed nyid phyir/ /zhes bya sogs kyang rnam dpyad bya// codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ kāraṇairjanyamānatvādityādyapi vikalpyate ta.sa.100ka/884;

{{#arraymap:rnam par dpyad par bya

|; |@@@ | | }}