rnam par dpyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par dpyod pa
* kri. vicārayati — byang chub sems dpa'so so rang gi blos rnam par dpyod de bodhisattvaḥ…svapratyātmabuddhyā vicārayati la.a.108kha/54; vyavacārayati — de la gnas nas thams cad mkhyen pa'i ye shes kyi tshul la rnam par dpyod de yatra pratiṣṭhāya sarvajñajñānanayaṃ vyavacārayati ga.vyū.205kha/287; vicāryate — de rnams 'di ltar rnam par dpyod// teṣāmevaṃ vicāryate jña.si.47kha/122; 'on te 'di myong de gang las/ /'di ni de nyid rnam dpyod yin// atha so'nubhavaḥ kvāsya tadevedaṃ vicāryate pra.vā.130kha/2.321;
  • saṃ.
  1. vicāraḥ — de nyid phyir na 'di yi ni/ /gnyen po rnam dpyod 'di bsgom ste// ata eva vicāro'yaṃ pratipakṣo'sya bhāvyate bo.a.34kha/9.93; gang tshe rnam par dpyad pa yi/ /rnam dpyod kyis ni dpyod byed na// vicāritena tu yadā vicāreṇa vicāryate bo.a.35ka/9.110; skal dang skal min rnam dpyod pas/ /de phyir sbyin pa sbyin mi bya// bhāgābhāgavicāreṇa tasmāddānaṃ na dīyate he.ta.7kha/20; 'khor ba'i spyod pa ngo mtshar can/ /rnam par spyod (? dpyod )la sra gyur kyang// saṃsāracaritāścaryaṃ vicāreṣvapi karkaśam a.ka.30kha/3. 132; byang chub sems dpa'i 'khor de dag gi sems dang bsam pa dang rnam par spyod (? dpyod )pa yang shes nas tasyā bodhisattvaparṣadaścittāśayavicāramājñāya la. a.60kha/6; de ltar rnam spyad (? dpyad )pa zhes bya ba ni de ltar rnam par spyod (? dpyod )cing nges pa'o// ea viāra iti evaṃ vicāro niścayaḥ kha.ṭī.166kha/249; vimarśaḥ — de ma nges na de rnam par dpyod pa mi rung ba'i phyir ro// tadanavasāye tadvimarśāyogāt ta.pa.238ka/946; parāmarśaḥ — gsal ba nyams su myong ba'i phyir de ma thag tu nyams su myong ba ji lta bzhin du rnam par dpyod pa'i shes pa skyes pas spaṣṭānubhavatvāccānantaraṃ yathānubhavaṃ parāmarśajñānotpattyā ta.pa.235kha/942; cintā — shes rab shin tu gzhon pa lha rnams dga' ba tshad ma rnam par dpyod pa'i nyon mongs pa mi bzod pa gang gis sukumāraprajño devānāmpriyo na sahate pramāṇacintāvyavahāraparikleśam vā.nyā.331ka/42; vivecanam — de yang tha dad tha dad med/ /rnam par dpyod pa mi rigs nyid// sā'pyayuktaiva bhedābhedavivecane pra.vṛ.301kha/46; vicāraṇam — gang tshe rnam par dpyad pa yi/ /rnam dpyod kyis ni dpyod byed na/ /de tshe rnam dpyod de yang ni/ /rnam dpyod phyir na thug pa med// vicāritena tu yadā vicāreṇa vicāryate tadānavasthā tasyāpi vicārasya vicāraṇāt bo.a.35ka/9.110; vicāraṇā — sems drug bstan te/ rtsa ba'i semsrnam par dpyod pa'i semssmon pa'i sems so// ṣaṭ cittānyupadiṣṭāni—mūlacittaṃ… vicāraṇācittaṃ… āśāsticittaṃ ca sū.vyā.190ka/88; vicālanam — bdag gi blo rnam par dpyod pa la mkhas parnal 'byor chen po'i rnal 'byor can svabuddhivicālanakuśalasya …mahāyogayoginaḥ la.a.58kha/5
  2. vivekaḥ, heyopādeyajñānam—tshe ni don med myur 'da' yi/ /rnam dpyod shin tu rnyed par dka'// vṛthaivāyurvahatyāśu vivekastatra durlabhaḥ bo.a.37ka/9.161; rnam par dpyod pa ni blang bar bya ba dang dor bar bya ba shes pa'am/ rnam par g.yengs pa dor ba'o// vivekastu heyopādeyajñānaṃ vyāsaṅgaparityāgo vā bo.pa.284kha/278
  3. vicāritam— gang 'di phan pa dang ldan pa byams pa dang ldan pa sems can thams cad la phan pa dang bde bar bya ba'i phyir rnam par rtog cing rnam par dpyod pa/ de dag la rnam par rtog pa yin yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati da.bhū.189ka/16;
  • pā.
  1. vicāraḥ — de rnam par rtog pa dang rnam par dpyod pa rnam par zhi stebsam gtan gnyis pa nye bar bsgrubs te gnas so// sa vitarkavicārāṇāṃ vyupaśamād…dvitīyaṃ dhyānamupasaṃpadya viharati da.bhū.198ka/20
  2. vyavacāraṇam, o ṇā, parīkṣā — ji ltar rnam par dpyod pa'i gnas skabs na bden pa la yongs su rtog pa de kho na bzhin du mngon par rtogs pa'i gnas skabs na yang bden pa mngon par rtogs te yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā tathābhisamayāvasthāyāṃ satyābhisamayaḥ abhi.bhā.2kha/874; gang las thar pa don du gnyer ba'i sdug bsngal gyi bden pa de nyid la dang por rnam par dpyod pa'i gnas skabs na yongs su rtog la yataśca mokṣaṃ prārthayate, tadevādau vyavacāraṇāvasthāyāṃ duḥkhasatyaṃ parīkṣyate abhi.bhā.2kha/873;

{{#arraymap:rnam par dpyod pa

|; |@@@ | | }}