rnam par gcad par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par gcad par bya ba
kṛ. vyavacchedyaḥ — da ni phyogs kyi mtshan nyid kyi tshig gis gang dag rnam par gcod par byed pa de dag rnam par gcad pas phyogs kyi don ci 'dra ba zhig thob pa de bstan pa'i phyir rnam par gcad par bya ba bsdus nas bstan to// saṃprati pakṣalakṣaṇapadāni yeṣāṃ vyavacchedakāni teṣāṃ vyavacchedena yādṛśaḥ pakṣārtho labhyate taṃ darśayituṃ vyavacchedyān saṃkṣipya darśayati nyā.ṭī.72ka/187; sel ba'i sgra ni sgra'i don gzhan sel ba ma yin pa rnam par gcad par bya ba yin la anyāpohaśabdasyānanyāpohaśabdārtho vyavacchedyaḥ ta.pa.335ka/385; thams cad sgra ni don gang gis/ /rnam par gcad byar rtog par byed// sarvaśabdasya kaścārtho vyavacchedyaḥ prakalpyate ta.sa.36kha/386; avacchidyamānaḥ — 'di la gang yongs su gcod pa na gang rnam par gcod pa ste/ yongs su gcod pa zhes bya ba de ni rnam par gcad par bya ba yongs su spangs te gnas pa'i ngo bor blta bar bya'o// iha yasmin paricchidyamāne yad vyavacchidyate tat paricchidyamānamavacchidyamānaparihāreṇa sthitarūpaṃ draṣṭavyam nyā.ṭī.77ka/203.

{{#arraymap:rnam par gcad par bya ba

|; |@@@ | | }}