rnam par gnon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par gnon pa
* kri. viṣkambhayati — bsam gtan gyis ni nyon mongs pa rnam par gnon to// dhyānena kleśaṃ viṣkambhayati abhi.sa.bhā.74ka/103;
  • saṃ.
  1. vikramaḥ — khyab 'jug rnam gnon la gnas pas/ /dA nu'i bu yi 'byor pa dag/ /gang du btang zhing lha rnams kyi/ /phun tshogs gang na gnas pa blangs// viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ kvāpi nītā kuto'pyāsannānītā daivatarddhayaḥ kā.ā.325kha/2.100; khengs ldan dbang chen sde zhes pa/ /rgya che rnam par gnon par grags// mānī mahendrasenākhyaḥ prakhyātapṛthuvikramaḥ a.ka.89kha/64.13; byang chub sems dpa'i ting nge 'dzin stobs bcu'i rtsal gyis rnam par gnon pas yang dag par rtsom pa dang daśabalākramavikramasamārambhena bodhisattvasamādhinā ga.vyū.306ka/29
  2. viṣkambhaṇam — byams pa la sogs pa'i sbyor bas gnod sems la sogs pa rnam par gnon pa'i phyir ro// de dag gi gnyen po nyid du bshad do// maitryādiprayogeṇa vyāpādādiviṣkambhanāt tatpratipakṣatvamuktam abhi. sphu.305kha/1173; 'dul ba ni kun nas dkris pa rnams rnam par gnod pa'o// vinayanaṃ paryavasthānānāṃ viṣkambhaṇam abhi.sa.bhā.77ka/105;

{{#arraymap:rnam par gnon pa

|; |@@@ | | }}