rnam par grags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par grags pa
vi. vikhyātaḥ — rtag tu dga' byed snyan pa dag/ /rab bkram rnam par grags pa des// sadānandanavikhyātayaśaḥprasarayā tayā a.ka.20kha/3.14; skal bzang zhes ni rnam par grags// subhageti ca vikhyātaḥ jñā.si.56ka/145; viśrutaḥ — khyod kyi thos pa rnam grags don dang ldan/ /nga yi 'bad pa don yod legs par byung// tavārthavatsucaritaviśrutaṃ śrutaṃ sukhodayaḥ saphalatayā śramaśca me jā.mā.71kha/83; lha gang 'og min zhes rnam par grags pa ye te devā akaniṣṭhā iti viśrutāḥ abhi.sphu.195kha/958; vighuṣṭaḥ — de yi 'og tu rgyal po ni/ /dpa' bo'i sde zhes rab tu brjod/ /chos la spyod cing rnam par grags// tasyāpyanantare rājā śūrasenaḥ prakathyate vighuṣṭo dharmacārī ca ma.mū.306ka/477; vijñātaḥ — de yis bdag ni 'jig rten du/ /gso sbyong nyams par rnam par grags// tenāhamabhavaṃ loke vijñātaḥ khaṇḍapoṣadhaḥ a.ka.278ka/35.43;
  • saṃ.
  1. viśrāvaḥ mi.ko.125kha
  2. = sangs rgyas viśrutaḥ, buddhaḥ ma.vyu.65 (2kha);
  • nā.
  1. viśrutaḥ, pratyekabuddhaḥ — 'di lta ste spos kyi ngad ldang dangrnam grags dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas bye barab tu gnas pa tadyathā gandhamādanaḥ…viśrutaḥ…vasuśceti etaiścānyaiśca pratyekabuddhakoṭī …pratiṣṭhitaiḥ ma.mū.99ka/9
  2. viśiṣṭaḥ, bodhisattvaḥ — de dag thams cad du'ang kho mo byang chub sems dpa'i yum du 'gyur ro/ /byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin durnam par grags pa dang teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi yathā ca maitreyasya bodhisattvasya, tathā… viśiṣṭasya ga.vyū.268kha/347.

{{#arraymap:rnam par grags pa

|; |@@@ | | }}