rnam par grol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par grol ba
* saṃ.
  1. vinirmuktiḥ — de las shin tu rnam grol ba/ /thar pa zhes ni bshad pa yin// tadatyantavinirmuktirapavargaśca kīrtyate ta.sa.127ka/1094; chos kyi sgrib pa rnam par grol ba de ni kun gzhi rnam par shes pa'i bag chags bzlog pa'i phyir rnam par dag par 'gyur ro// dharmāvaraṇavinirmuktiḥ punarālayavijñānavāsanāvinivṛtterviśudhyati la.a.151kha/98; vimocanam — bzo dang skye dang byang chub che/ /mya ngan 'das pa rtag ston pas/ /sangs rgyas sprul pa'i sku 'di ni/ /rnam par grol ba'i thabs chen no// śilpajanmamahābodhisadānirvāṇadarśanaiḥ buddhanirmāṇakāyo'yaṃ mahopāyo vimocane sū.a.159kha/48
  2. = sangs rgyas vimuktaḥ, buddhaḥ — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//…rnam par grol ba zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate …vimukta ityucyate la.vi.204kha/308
  3. = rnam grol nyid vimuktitā — gzugs dang tshor ba dang 'du shes dang 'du byed dang rnam par shes pa rig pa yang ma yin/ rnam par grol ba yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o// yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na vidyatā na vimuktitā, iyaṃ prajñāpāramitā su.pa.43kha/21; vimokṣatā — de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes tesems bcings pa dang rnam par grol ba dang sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti…cittabandhavimokṣatāṃ ca da.bhū.252ka/49;
  • pā.
  1. = thar pa vimuktiḥ — rnam par grol zhes bya ba 'di ci zhe na/ de rnam gnyis/ 'dus byas dang 'dus ma byas so// keyaṃ vimuktirnāma ? sā punardvidhā—saṃskṛtā cāsaṃskṛtā ca abhi.bhā.41kha/1027; yongs su shes pa ni lam mo// yongs su shes pa'i 'bras bu ni rnam par grol ba'o// parijñā mārgaḥ parijñāphalaṃ vimuktiḥ sū.vyā.166kha/58; nyon mongs rnam grol gzhan gyis dgra bcom thob// arhatphalaṃ kleśavimuktimanye a.ka.197kha/22. 50; rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no// chos gang 'du ba'i phyir ramrnam par grol ba'i phyir ramrab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no// na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…vimuktaye vā…aprativedhāya vā pratyupasthitā su.pa.47ka/24; vimokṣaḥ — zhum pa med pa'i thugs kyis ni/ /tshor ba dang du len par mdzad/ /mar me shi bar gyur pa ltar/ /de yi thugs ni rnam par grol// asaṃlīnena cittena vedanādhivāsayan pradyotasyeva nirvāṇaṃ vimokṣastasya cetasaḥ a.śa.284ka/261; nirvāṇam — sems can thams cad zhi ba'i slad/ /rnam par grol ba bstan pa mdzad// vidadhe sarvasattvānāṃ śāntyai nirvāṇadeśanām a.ka.286ka/36.73
  2. vimuktaḥ, sattvabhedaḥ — sems can thams cad 'dul ba yin pa'i phyir 'dul ba ni gcig tu 'gyur ro//…rnam pa drug ni khyim pa dangrnam par grol ba dang rnam par ma grol ba'o// syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā…ṣaḍvidhaḥ—gṛhī…avimukto vimuktaśca bo.bhū.155ka/200;

{{#arraymap:rnam par grol ba

|; |@@@ | | }}