rnam par grol ba'i lam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par grol ba'i lam
pā. vimuktimārgaḥ—rnam par grol ba'i lam ni gang gis gnas gyur pa de so sor rang gis myong ba'o// vimuktimārgo yena nāmāśrayaparivṛttiṃ pratyātmamanubhavati abhi.sa.bhā.60ka/82; rnam par grol ba'i lam gyis ni bral ba'i thob pa da ltar du byed pa'i sgo nas sgo gcod par byed do// vimuktimārgeṇa ca visaṃyogaprāptikapāṭaṃ pidhīyate vartamānīkaraṇataḥ abhi.sphu.178kha/929; rnam par grol ba'i lam rnams ni ci rigs par sa gong ma la zhi ba dang gya nom pa dang nges par 'byung ba'i rnam par blta'o// vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsaraṇataścākārayanti sambhavataḥ abhi.bhā.29ka/977; vimuktipathaḥ — 'jig rten pa yi rnam grol dang/ /bar chad med lam go rim bzhin// vimuktyānantaryapathā laukikāstu yathākramam abhi.ko.20kha/977.

{{#arraymap:rnam par grol ba'i lam

|; |@@@ | | }}