rnam par gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par gyur pa
* bhū.kā.kṛ. vipariṇatam — las 'das pa dang zad pa dang 'gog (? 'gags )pa dang bral ba dang rnam par gyur pa gang yin pa de ni yod do// yat karmābhyatītaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ tadasti abhi.bhā.241kha/812; sems de'ang zad cing 'gags par gyur la bral zhing rnam par gyur pa yin te taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam a.sā.123kha/71; shi ba'i dus byas pa de la rim gyis rnam par gyur pa'i gnas skabs 'di lta ste/ rnam par bsngos pa dang rus pa'i keng rus kyi bar dag kyang yod pa dang asya mṛtasya kālagatasyānupūrveṇa vipariṇatā imā avasthāḥ prajñāyante, yaduta vinīlakamiti vā yāvadasthiśaṅkalikāyā vā śrā.bhū.137kha/376;
  • saṃ. vikriyā lo.ko.1386.

{{#arraymap:rnam par gyur pa

|; |@@@ | | }}