rnam par mdzes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par mdzes pa
* kri. vibhāti — rgyal ba'i zhal ras zla ba nya ba 'dra/ /kun 'od zil gyis mnan nas rnam par mdzes// pūrṇaśaśāṅkanibhaṃ jinavaktraṃ sarvaprabhāmabhibhūya vibhāti rā.pa.228kha/121; mgo la gtsug tor 'di gsal smin ma'i bar na mdzod spu 'di ni rnam par mdzes// uṣṇīṣaḥ sphuṭa eṣa mūrdhani vibhātyurṇeyamantarbhruvoḥ nā.nā.229ka/38; kā.ā.323ka/2.38; śobhate — gang zhig mtho ris mdzes ma'i lag pas mchog tu rab bskyod mdzes pa'i rnga yab dag dang ni/ /gdugs dkar 'dzum pa'i phun tshogs dag gis 'jig rten na ni legs ldan thugs ni rnam mdzes dang// śobhante bhuvaneṣu bhavyamanasāṃ yannākakāntākaraprauḍhodañcitacārucāmarasitachatrasmitāḥ saṃpadaḥ a.ka.37ka/4.1; virājate — sa gzhi skyong ba khyod bzhin du/ /lha yi rgyal po rnam par mdzes// bhavāniva mahīpāla devarājo virājate kā.ā.323kha/2.53; rnal 'byor can gyi dngos po ltar/ /sna tshogs gcig tu rnam mdzes kyang// yathā hi yogināṃ vastu citramekaṃ virājate la.a.107kha/53;

{{#arraymap:rnam par mdzes pa

|; |@@@ | | }}