rnam par mkhas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par mkhas
vi. vicakṣaṇaḥ — de sras dam pa'i kun spyod can/ /rig gnas kun la rnam par mkhas// putrastasya sadācāraḥ sarvavidyāvicakṣaṇaḥ a.ka.134kha/67.4; nor bzang zhes bya nor dag ni/ /sgrub la rnam par mkhas par gyur// sudhano nāma dhanādānavicakṣaṇaḥ a.ka.275ka/35.4; vipaścit — bdag gis gus pas de la smras/ /dam pa khyod ni rnam par mkhas// sa mayā praṇayenoktaḥ sādho tava vipaścitaḥ a.ka.279kha/104.

{{#arraymap:rnam par mkhas

|; |@@@ | | }}