rnam par mthong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par mthong ba
* saṃ. vidarśanam — sangs rgyas thams cad rnam par mthong ba la chags pa med pa'i mig gi yul zhes bya ba'i ting nge 'dzin thob par gyur to// sarvabuddhavidarśanāsaṅgacakṣurviṣayaṃ nāma samādhiṃ pratyalabhanta ga.vyū.317ka/38; vidarśanā — dkar po rnam par mthong ba'i sa śuklavidarśanā bhūmiḥ ma.vyu.1141 (24kha);
  • bhū.kā.kṛ.
  1. vilokitaḥ — de yis de la btung ba dris/ /gang tshe ci yang mi smra ba/ /de tshe rang nyid nang zhugs pas/ /yi dwags 'jig rten rnam par mthong// sa tena pṛṣṭaḥ pānīyaṃ yadā novāca kiṃcana tadā svayaṃ praviṣṭena pretaloko vilokitaḥ a.ka.165kha/19.21
  2. ākāro dṛṣṭaḥ — mi rnams nor ni dngul chu'i thigs pa khu tshur dag gis bsdams pa'i rnam par mthong// dṛṣṭaṃ muṣṭiniviṣṭapāradakaṇākāraṃ narāṇāṃ dhanam a.ka.184ka/21.1.

{{#arraymap:rnam par mthong ba

|; |@@@ | | }}