rnam par nges pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par nges pa
= rnam nges
  1. viniścayaḥ — chos rnam par nges pa la chos ni gsung rab tu gtogs pa yan lag bcu gnyis tertogs pa brjod pa'i sde ni dpe dang bcas par gsungs pa ste dharmaviniścaye dharmo dvādaśāṅgaṃ vacogatam…avadānaṃ sadṛṣṭāntakaṃ bhāṣitam abhi.sa.bhā.69ka/96; thob pa rnam par nges pa ni thob par byed pa'i gang zag rnam par gzhag pa dang/ mngon par rtogs pa rnam par gzhag pas blta bar bya'o// prāptiviniścayo'dhigantṛpudgalavyavasthānato'dhigamavyavasthānataśca draṣṭavyaḥ abhi.sa.bhā.85kha/117; la la ngag la yi ge dbye tshig dang/ /don la rnam nges rdo rje'i tshig rnams dang// keṣuci akṣarabhedapadebhiḥ arthaviniścayavajrapadebhiḥ śi.sa.178kha/177; thams cad mkhyen pa nyid la 'jug pa dangthams cad mkhyen pa nyid du rnam par nges pa 'thob sarvajñatāpraveśaṃ…sarvajñatāviniścayaṃ pratilabhate rā.pa.231ka/124; niścayaḥ — bden pa rnams la rnam par nges pa'i shes pa ni shin tu sbyang dka' ba zhes bya ste sattveṣu (? satyeṣu) niścayajñānaṃ sudurjayam bo.bhū.178ka/234; vinītiḥ — don la rnam nges vinītirarthe sū.a.143kha/21; = zhugs pa rnams kyi the tshom gcod pa'i phyir don la rnam par nges par byed pa vinītirarthe'vatīrṇānāṃ saṃśayacchedanam sū. vyā.143kha/22
  2. ākārādhyavasāyaḥ —der snang ba'i rnam par nges pa'i dbang gis yod pa dang med pa dang gnyi ga'i chos zhes brjod do// tatpratibhāsyākārādhyavasāyavaśena ca bhāvābhāvobhayadharma ityucyate pra.vṛ. 321ka/70;

{{#arraymap:rnam par nges pa

|; |@@@ | | }}