rnam par nyams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par nyams pa
* kri. vinaśyati — blo dang dga' bran (? dran ) grags pa rnams/ /phrag dog gis bzhin rnam par nyams// īrṣyayaiva vinaśyanti dhīdhṛtismṛtikīrtayaḥ a.ka.83kha/8.52;
  • saṃ.
  1. vināśaḥ — rang gi mig ni rnam par nyams tshul bshad// nyavedayat …nijaṃ…netravināśavṛttam a.ka.67ka/59.154; chu yis me ni rnam par nyams pa dang por 'dir ni lus kyi dbus su sdom brtson rnams kyis bya toyenāgnervināśaṃ prathamamiha yatiḥ kārayed dehamadhye vi.pra.32kha/4.7; vihāniḥ — des ni chos dkar thob pa dang/ /ma thob pa las rnam nyams 'gyur// prāptāprāptavihāniṃ śuklairdharmaiḥ samāpnute tena sū.a.221ka/129; 'phags pas de dag sa bor nas gtong ngo zhes 'byung bas rnam par nyams pa yang bshad la bhūmityāgāttyajatyārya ityādivacanādvihāniruktā abhi.sphu.173ka/918; mlāniḥ — bkur ba rnam par nyams mānamlāniḥ a.ka.22ka/52.30
  2. vibhaṅgaḥ —yang dag ye shes ni nyin mo'i snang ba bzhin du thams cad mthong ba'o// rnam nyams ye shes ni mtshan mo'i snang ba bzhin sems can rnams kyi 'chi ba dang 'tsho ba cung zad mthong ba'o// samyagjñānaṃ divālokavatsarvadarśi, vibhaṅgajñānaṃ rātryālokavatkiñcit sattvānāṃ jīva(na)maraṇadarśi vi.pra.273kha/2.98;

{{#arraymap:rnam par nyams pa

|; |@@@ | | }}