rnam par rig byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par rig byed
* kri. vijñāpayati — de'i rten rnam par rig par byed pa dang tadadhiṣṭhānaṃ ca vijñāpayati abhi.bhā.202kha/682;
  1. vijñaptiḥ — lus kyi rnam par rig byed kāyavijñaptiḥ bo.pa.68kha/36; yan chad na rnam par rig byed kun nas slong bar byed pa med pa'i phyir ro// ūrdhvaṃ vijñaptisamutthāpakābhāvāt abhi.bhā.63kha/1118; de dag rnam rig rnam rig min/ /lus rnam rig byed dbyibs su 'dod// te tu vijñaptyavijñaptī kāyavijñaptiriṣyate saṃsthānam abhi.ko.10kha/568
  2. vijñāpanīyā, vāgākārabhedaḥ — de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/ mnyen pa dangrnam par rig par byed pa ni bsam du rung ba'i chos yang dag par ston pa'i phyir ro// tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā ca…vijñāpanīyā cintyadharmasamyagdeśikatvāt sū.vyā.183ka/78.

{{#arraymap:rnam par rig byed

|; |@@@ | | }}