rnam par rig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par rig pa
* kri. vijānāti — rnam par shes pas rnam par rig// vijñānena vijānāti la.a.73ka/21; vetti — ji ltar khyed cag gi shes pa/ /de nyid kyis na rnam med ni/ /yang dag ma yin rnam par rig// yathā hi bhavatāṃ jñānaṃ nirākāraṃ ca tattvataḥ vetti cābhūtamākāram ta.sa.74kha/698;
  • saṃ.
  1. samvittiḥ — don la rnam par rig pa ni/ /shes nyid brjod pa ma yin nam// nanu cārthasya saṃvittirjñānamevābhidhīyate ta.sa.73kha/686
  2. vivekaḥ — rnam par rig pas skyon bshig cing// vivekavyastadoṣāṇām a.ka.106kha/10.76; de ni mdzes sam ma yin zhes/ /rnam rig 'di ni ci las skyes// sundarī sā na vetyeṣa vivekaḥ kena jāyate kā.ā.326ka/2.128
  3. vijñātam — mthong ba dang thos pa dang bye brag phyed pa dang rnam par rig pa dang myong ba'i rnam par rtog pa'i bag chags dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanā la.a.140kha/87;
  • pā.
  1. vijñaptiḥ — rang bzhin gnyis dang 'brel ba ste/ /kun gzhi rnam par shes pas sprul/ /rnam rig tsam gyi lta shwa dang/ /gang zag chos su spyod par yang/ /'jig rten de ltar rnam bsgoms nas/ /nam zhig shin tu gyur pa na// svabhāvadvayanibaddhamālayavijñānanirmitam lokaṃ vijñaptimātraṃ ca dṛṣṭyaughaṃ dharmapudgalam vibhāvya lokamevaṃ tu parāvṛtto yadā bhavet la.a.160kha/110; gyur pa rnam pa gsum po de dag niyul la rnam par rig pa zhes bya'o// sa eṣa trividhaḥ pariṇāmaḥ…viṣayavijñaptyākhyaśca tri.bhā.149kha/35; gal te dbang po'i rnam rig ni/ /gzung ba'i cha ni rgyur gyur na'ang/ /de ni de ltar mi snang bas/ /dbang po bzhin du de yul min// yadyapīndriyavijñaptergrāhyāṃśaḥ kāraṇaṃ bhavet atadābhatayā tasyā nākṣavadviṣayaḥ sa tu ta.pa.130ka/711; bdag rjes rtogs dang lta ba phra rtogs dang/ /rnam rig sna tshogs rnam par rtogs dangrgyu/ /des na byang chub sems dpa' zhes bya'o// ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca …tenocyate hetunā bodhisattvaḥ sū.a.249ka/167; rig pa dang dmigs pa dang don (shes pa dang )rnam par rig pa zhes shes pa nyid rnam grangs de dag gis brjod pa yin no// vittirupalabdhirarthapratītirvijñaptiriti jñānamevaitaiḥ paryāyairabhidhīyate ta.pa.118ka/686
  2. prajñaptiḥ — rab 'byor 'di ji snyam du sems nye bar len pa'i phung po lnga po 'di rnams la 'di lta ste byang chub sems dpa' zhes bya ba'i 'du shes dang kun shes pa dang rnam par rig pa dang tha snyad 'di yin nam tatkiṃ manyase subhūte atraiṣā saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti a.sā.14kha/9;

{{#arraymap:rnam par rig pa

|; |@@@ | | }}