rnam par rtog pa shas che ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par rtog pa shas che ba
pā. unmadavitarkaḥ, pudgalabhedaḥ — de la gang zag ni nyi shu rtsa brgyad yod dedbang po rtul po dangrnam par rtog pa shas che ba danggnyi ga'i cha las rnam par grol ba'o// tatra pudgalā aṣṭāviṃśatiḥ… mṛdvindriyaḥ… unmadavitarkaḥ… ubhayatobhāgavimuktaśca śrā.bhū.67kha/169; vitarkonmadaḥ—de la spyod pa'i rab tu dbye bas ni gang zag bdun rnam par gzhag sternam par rtog pa shas che ba gang yin pa de ni rnam par rtog pa spyad pa'o// tatra caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānam…yo vitarkonmadaḥ sa vitarkacaritaḥ śrā.bhū.71ka/184.

{{#arraymap:rnam par rtog pa shas che ba

|; |@@@ | | }}