rnam par sangs rgyas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par sangs rgyas pa
bhū.kā.kṛ. vibuddhaḥ — bden don rnam pa bcu gnyis ldan/ /de nyid rnam pa bcu drug rig/ /rnam pa nyi shus byang chub pa/ /rnam par sangs rgyas kun rig mchog// dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit viṃśatyākārasaṃbodhirvibuddhaḥ sarvavit paraḥ vi.pra.65kha/4.114; zad pa dang mi zad pa'i mtha'i ye shes kyis rnam par sangs rgyas pa kṣayākṣayakoṭijñānavibuddhānām ga.vyū.309ka/31; gang zhig thog ma dbus mtha' med zhi sangs rgyas nyid rang rnam sangs rgyas// yo buddhatvamanādimadhyanidhanaṃ śāntaṃ vibuddhaḥ svayam ra. vi.77kha/7; dam pa'i bde bas de nyid de/ /bde ba rtogs phyir rnam sangs rgyas// satsukhatvena tattvaṃ ca vibuddho bodhanāt rateḥ he.ta.6kha/16.

{{#arraymap:rnam par sangs rgyas pa

|; |@@@ | | }}