rnam par sbyang bar bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par sbyang bar bya ba
kṛ. viśodhyam—byang chub sems dpa' rnams kyi dpag tu med pa'i dngos po ni rnam pa lnga ste/ yongs su smin par bya ba'i dngos pornam par sbyang bar bya ba ni snod kyi 'jig rten gyis bsdus pa'i 'jig rten gyi khams so// pañcavidhaṃ hi vastu bodhisattvānāmaprameyam—paripācyaṃ vastu…viśodhyaṃ lokadhāturbhājanalokasaṃgṛhītaḥ sū.vyā.247ka/163; viśodhanīyam—de bzhin du lha bsgom pa la rnal 'byor pas rnam par sbyang bar bya'o// tathā devatābhāvanāyāṃ viśodhanīyo yoginā vi.pra.55ka/4.95; viśodhayitavyam — de lta bas na blo gros chen pode bzhin gshes pa'i snying po kun gzhi rnam par shes pa zhes bsgrags pa rnam par sbyang bar bya'o// tasmāttarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyaḥ la.a.143kha/90.

{{#arraymap:rnam par sbyang bar bya ba

|; |@@@ | | }}