rnam par sbyangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par sbyangs pa
bhū.kā.kṛ. viśodhitaḥ — dge slong dag de ltar de bzhin gshegs pas mngon par rdzogs par sangs rgyas te/ mun pa mun nag dang ni bral/ sred pa ni rnam par sbyangsbag la nyal rnams ni bton iti hi bhikṣavastathāgate'bhisaṃbuddhe vigataṃ tamo'ndhakāram, viśodhitā tṛṣṇā…udghāṭitā anuśayāḥ la.vi.169ka/254; sangs rgyas bcom ldan 'das rnams la yongs su dris so/ /yongs su zhus so/ /rnam par sbyangs so//…rgya cher byas so// buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā viśodhitā…vipulīkṛtā ga.vyū.31ka/127; rgyal dka' gang gis nyung ngu'i byed pa rnam par sbyong ba(? sbyangs pa ) yenājena laghukaraṇaṃ viśodhitam vi.pra.175ka/1.27; mi yi dbang po'i byin rlabs las/ …/smon lam dag gis rnam sbyangs pa// adhiṣṭhānaṃ narendrāṇāṃ praṇidhānairviśodhitam la.a.96kha/43; vidhūtaḥ — sdig pa rnam par sbyangs pa vidhūtapāpaḥ ma.vyu.5343 (79kha).

{{#arraymap:rnam par sbyangs pa

|; |@@@ | | }}