rnam par sbyar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par sbyar ba
* saṃ. vigrahaḥ — skye dgu rnams la legs par bshad pa mi zad pa'i chos kyi char chen po 'bebs pas na zhes bya bar 'dir tshig rnam par sbyar bar rig par bya'o// mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya dānāt prajāsvityayamatra padavigraho veditavyaḥ sū.vyā.153ka/38; dra.— de'i dngos po ni rgyu gzhan nyid do// de rtog pa ni rtog pa zhes tshig rnam par sbyar ro// tadbhāvo'nyahetutā, tasyāḥ kḶptiḥ kalpaneti vigrahaḥ ta.pa.177kha/71; de dag gi rten zhes tshig rnam par sbyar ro// teṣāṃ samāśraya iti vigrahaḥ ta.pa.142kha/14; tshig rnam par sbyar ba gnyis rab tu bstan pa vigrahadvayapradarśanam abhi.sphu.3kha/5;

{{#arraymap:rnam par sbyar ba

|; |@@@ | | }}