rnam par sel ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par sel ba
* kri. vinivartayati — rdo rje rin po che ni chag kyang phongs pa thams cad rnam par sel to// bhinnamapi vajraratnaṃ sarvadāridryaṃ vinivartayati ga.vyū.323ka/406; vidhamati — rin po che chen po me 'byung ba zhes bya ba ni gcig pu gnas kyang mun pa thams cad rnam par sel to// ekamāgneyaṃ nāma mahāmaṇiratnaṃ sarvatamo'ndhakāraṃ vidhamati ga.vyū.315ka/400; vicīyate — sems ni las kyang sogs par byed/ /ye shes kyis ni rnam par sel// cittena cīyate karma jñānena ca vicīyate la.a.169kha/126;
  • saṃ.
  1. vinayanam — sems can rnams kyi the tshom rnam par sel ba'i phyir sattvānāṃ saṃśayavinayanāt sū.vyā.152ka/36; vikiraṇam — yid gnyis rnam par sel ba vimativikiraṇasya ga.vyū.267kha/347; nem nur rnam par sel ba zhes bya ba'i ting nge 'dzin vimativikiraṇo nāma samādhiḥ ma.vyu.590 (14ka); vidhvaṃsanam — 'phags pa phyogs bcu'i mun pa rnam par sel ba zhes bya ba'i theg pa chen po'i mdo āryadaśadigandhakāravidhvaṃsananāmamahāyānasūtram ka.ta.269; viṣkambhaṇam ma.vyu.2551 (48ka); vidhamanam — mun pa thams cad rnam par sel ba'i kha dog dang sarvāndhakāravidhamanavarṇā ga.vyū.186ka/270
  2. vigamaḥ, bhaiṣajyaviśeṣaḥ — rigs kyi bu 'di lta ste dper na/ rnam par sel ba zhes bya ba'i rtsi yod de/ de bcangs na zug rngu thams cad 'byin par 'gyur ro// tadyathā kulaputra asti vigamo nāma bhaiṣajyam tena sarvaśalyāḥ patanti ga.vyū.312kha/398

{{#arraymap:rnam par sel ba

|; |@@@ | | }}