rnam par shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par shes pa
* kri.
  1. vijānāti — de la ji ltar lhas byin 'gro ba de bzhin du rnam par shes so// tatra yathā devadatto gacchati tathā vijānāti abhi.bhā.91kha/1218; vijānīte — de ltar (nges par )rtogs pa'i shes rab dang ldan pas gang ci mthong ba dang thos pa dang snams (? bsnams )pa dang myangs pa dang reg pa dang rnam par shes pa de dag thams cad nges par rtogs so// sa evaṃ nairvedhikyā prajñayā samanvāgato yat ki0ñcit paśyati śṛṇoti jighrati āsvādayati spṛśati vijānīte vā, tatsarvaṃ nirvidhyati su.pa.25ka/5; vijñāyate — de yang rnam par shes pas rtogs shing rnam par shes te tacca vijñānena pratīyate vijñāyate tri. bhā.165kha/83
  2. vijānīyāt — g.yon pa'i mthe bong bcangs pa las/ /*bsnyun gyi phyag rgya rnam par shes// kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt he.ta.7kha/22;
  • saṃ.
  1. = shes pa vijñānam — rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no// chos gang 'du ba'i phyir ramrnam par shes pa'i phyir ramrab tu ma rtogs pa'i phyir nye bar gnas pa ma yin no// na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya…vijñānāya vā…aprativedhāya vā pratyupasthitā su.pa.47kha/24; jñānam — de lta yin dang rgyud gcig tu gtogs pa'i dbang po'i rnam par shes pa'i yul gyi skad cig las skad cig ma phyi ma bzung ba yin no// tathā ca sati indriyajñānaviṣayakṣaṇāduttarakṣaṇa ekasantānāntarbhūto gṛhītaḥ nyā.ṭī.42kha/58; pratyayaḥ — rta la sogs pa gcig gi rnam par shes pa'i rgyu mtshan ni glang po nyid la sogs pa ma yin no// na hi gajatvādi karkādiṣvekākārapratyayanibandhanaṃ bhavati ta.pa.299kha/312; cetaḥ—zhig la sgra las blo ji 'dra/ /snang ba de 'dra ma zhig la'ang/ /rna ba la sogs rnam par shes/ /don yod can la de dag med// śabdebhyo yādṛśī buddhirnaṣṭe'naṣṭe'pi dṛśyate tādṛśyeva sadarthānāṃ naitacchrotrādicetasām pra.vā.120ka/2.39
  2. vijñātam — mig rna yid kyi rnam shes dang/ /gsum gyis nyams su myong gang de/ /mthong thos rnam par shes pa dang/ /rtogs pa yin te rim bzhin bshad// cakṣuḥśrotramanaścittairanubhūtaṃ tribhiśca yat tad dṛṣṭaśrutavijñātaṃ mataṃ coktaṃ yathākramam abhi.ko.13kha/689; bo.bhū.22ka/26;
  • pā. vijñānam
  1. indriyavijñānādiḥ — rnam par shes par byed pas rnam par shes pa'o// vijānātīti vijñānam tri.bhā.149kha/36; rnam par shes pas na rnam par shes pa'o// vijānātīti vijñānam abhi.bhā.70ka/208; rnam par rig pa'i phyir rnam par shes pa'o// vijñāpanārthena vijñānam pra. pa.187ka/246; rnam par shes pa'i chos ni rang bzhin rtogs par byed pa yin la svarūpapratipādanaṃ vijñānasya dharmaḥ pra.a.133kha/143; dbang po'i rnam par shes pa ni nye ba tsam 'dzin pa'i phyir don la ltos pa yin la indriyavijñānaṃ tu sannihitārthamātragrāhitvādarthasāpekṣam nyā.ṭī.41kha/52; mig gi rnam par shes pa dang ldan pas sngon po shes kyi cakṣurvijñānasamaṅgī nīlaṃ vijānāti ta.pa.143kha/16; 'jug pa'i rnam par shes pa pravṛttivijñānam tri.bhā.149kha/35; kun gzhi rnam par shes pa ālayavijñānam abhi.sa.bhā.9kha/11; rnam par shes pa ni rten cing 'brel bar 'byung bas rdzas su yod par khas blang ngo// vijñānaṃ punaḥ pratītyasamutpannatvād dravyato'stītyabhyupeyam tri.bhā.147kha/30; tshe dang drod dang rnam shes kyis/ /gang tshe lus 'di 'dor byed cing/ /bor nas de tshe nyal ba ni/ /ji ltar shing la sems med bzhin// āyurūṣmā ca vijñānaṃ yadā kāyaṃ jahatyamī apaviddhastadā śete yathā kāṣṭhamacetanaḥ abhi.sphu.288ka/1133
  2. vijñānaskandhaḥ — 'di la rnam par shes pa ni rnam par shes pa'i phung po'o// vijñānaṃ cātra vijñānaskandhaḥ abhi.sphu.7ka/11
  3. pratītyasamutpādasyāṅgaviśeṣaḥ — de ni rten cing 'brel 'byung ba'i/ /yan lag bcu gnyis cha gsum mo/…/rnam shes mtshams sbyor phung po yin// sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ …sandhiskandhāstu vijñānam abhi.bhā.124kha/437; de la yan lag bcu gnyis ni/ ma rig pa dang/ 'du byed dang/ rnam par shes pa dang/ ming dang gzugs dangrga shi tatra dvādaśāṅgāni—avidyā, saṃskārāḥ, vijñānam, nāmarūpam…jarāmaraṇaṃ ca abhi.bhā.124ka/435; ma rig pa'i rkyen gyis 'du byed rnams/ 'du byed rnams kyi rkyen gyis rnam par shes pa avidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam su.pra.51ka/102; ma'i mngal du nying mtshams sbyor ba'i skad cig ma la phung po lnga ni rnam par shes pa yin no// mātuḥ kukṣau pratisandhikṣaṇe pañcaskandhā vijñānam abhi.bhā.124kha/437;

{{#arraymap:rnam par shes pa

|; |@@@ | | }}