rnam par shes pa'i phung po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par shes pa'i phung po
pā. vijñānaskandhaḥ, skandhabhedaḥ — gzugs kyi phung po dang tshor ba'i phung po dang 'du shes kyi phung po dang 'du byed kyi phung po dang rnam par shes pa'i phung po zhes bya ba de dag ni 'dus byas kyi chos rnams so// rūpaskandhaḥ, vedanāskandhaḥ, saṃjñāskandhaḥ, saṃskāraskandhaḥ, vijñānaskandhaśceti ete saṃskṛtā dharmāḥ abhi.bhā.29ka/25; yul dang yul la so sor rnam par rig cing dmigs pa ni rnam par shes pa'i phung po zhes bya'o// viṣayaṃ viṣayaṃ prati vijñaptirupalabdhirvijñānaskandha ityucyate abhi.bhā.33kha/50; 'dir ye shes dang rnam par shes pa'i phung po la sogs pa'i dbyangs rnams ni 'di lta ste/ ye shes kyi phung po aM/ rnam par shes pa'i phung po akhu ba 'pho ba hA atra jñānavijñānaskandhādīnāṃ svarāḥ tadyathā—jñānaskandho aṃ, vijñānaskandho a,…śukracyutiḥ hā vi.pra.149kha/1, pṛ.48; vi.pra.59ka/4.101; rnam shes phung po'i tshul gyis ni/ /bdag med rnal 'byor ma gnas so// vijñānaskandharūpeṇa sthitā nairātmyayoginī he.ta.11ka/32.

{{#arraymap:rnam par shes pa'i phung po

|; |@@@ | | }}