rnam par smin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par smin pa
* kri. vipacyate — gang du las kyi rnam par smin/ /der ni las kyis khrid par byed// tatra prakarṣate karma yatra karma vipacyate a.śa.102ka/91;
  • saṃ.
  1. vipākaḥ — 'jig rten pha rol med pas/ dge ba dang mi dge ba'i las kyi rnam par smin pa lta ga la yod nāsti paralokaḥ, kutaḥ śubhāśubhānāṃ karmaṇāṃ vipākaḥ jā.mā.173ka/200; de nas ci ste mir skyes na yang rnam par smin pa gnyis mngon par 'grub pa 'di lta ste/ longs spyod chung ba dang thun mong gi longs spyod du 'gyur ba'o// atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati—parīttabhogatāṃ ca sādhāraṇabhogatāṃ ca da.bhū.190ka/17; 'bras bu'i dus su phyin pa'i las ni rnam par smin pa zhes bya ste/ rnam par smin par 'gyur ba'i phyir ro// phalakālaprāptaṃ vā karma ‘vipākaḥ’ ityucyate, vipacyata iti kṛtvā abhi.bhā.44kha/97; las de'i rnam par smin pas tshe rabs lnga brgyar yi dwags rnams su skyes par gyur te tasya karmaṇo vipākena pañcajanmaśatāni preteṣūpapannāḥ vi.va.153kha/1.42; vipaktiḥ — 'bras bu ni rnam par smin pa kho na yin pas rnam par smin pa'o// phalaṃ tu vipaktireveti vipākaḥ abhi.bhā. 44kha/97; plutiḥ — las kyi rnam par smin pa karmaplutiḥ bo.pa.57ka/19; pākaḥ — sdug bsngal smad cing gdung ba de/ /las ni ci yi rnam smin lags// duḥkhāvamānasantāpaḥ sa pākātkasya karmaṇaḥ a.ka.141kha/68.7; paripākaḥ lo.ko.1419
  2. vaipākyam — rnam par smin pa'ang khams te/ gang las grub zin pa'o// (?) vaipākyaṃ ca yato nirvṛttam abhi.sa.bhā.3ka/2;
  • pā.
  1. vipākaḥ i. pariṇāmabhedaḥ — gyur pa rnam pa gsum po de dag ni rnam par smin pa zhes bya ba dang rang sems pa zhes bya ba dang yul la rnam par rig pa zhes bya'o// sa eṣa trividhaḥ pariṇāmaḥ—vipākākhyaḥ, mananākhyaḥ viṣayavijñaptyākhyaśca tri.bhā.149kha/35 ii. phalabhedaḥ — tshe phyi ma la rnam par smin pa dang rgyu mthun pa'i 'bras bu 'byin pa nyid āyatyāṃ vipākaphalaniḥṣyandaphaladānatā sū.vyā.176kha/71 iii. kṣaṇabhedaḥ — skad cig ma bzhi ni/ rnam pa sna tshogs dang rnam par smin pa dang rnam par nyed pa dang mtshan nyid dang bral ba'o// catvāraḥ kṣaṇāḥ—vicitravipākavimardavilakṣaṇāśceti he.ta.3ka/4; he.ta.16kha/52 iv. hetubhedaḥ — byed rgyu lhan cig 'byung ba dang/ /skal mnyam mtshungs par ldan pa dang/ /kun tu 'gro dang rnam smin dang/ /rgyu ni rnam pa drug tu 'dod// kāraṇaṃ sahabhūścaiva sabhāgaḥ samprayuktakaḥ sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate abhi.ko.6ka/2.49
  2. vaipākyaḥ, cittotpādabhedaḥ — sems bskyed pa rab tu dbye bar tshigs su bcad pa/ sems bskyed de ni sa rnams la/ /mos dang lhag bsam dag pa dang/ /rnam par smin pa gzhan du 'dod/ /de bzhin sgrib pa spangs pa 'o// cittotpādaprabhede ślokaḥ cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ sū.vyā.139ka/15;

{{#arraymap:rnam par smin pa

|; |@@@ | | }}