rnam par snang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par snang ba
* kri. virocati — smon lam grub pa 'gag pa med pa'i chos nyid can/…/thugs rje chen po'i bdag nyid rtag tu rnam par snang// praṇidhānasiddhiranirodhadharmatā…satataṃ virocati mahākṛpātmanām sa. du.111ka/174;
  • saṃ.
  1. avabhāsaḥ — de nas 'jig rten kun la phan rdzogs pa/ /kun dbyibs kun gyi rang bzhin rnam par snang// taṃ sarvalokopakṛtiprapannaṃ sarvākṛtiṃ sarvamayāvabhāsam a.ka.193kha/22.16; prakhyānam — gzung ba dang 'dzin pa'i rnam par snang ba'i mtshan nyid kyi don de la 'di ni gzung ba'o// 'di ni 'dzin pa'o zhes ngag dang yid kyis brjod pa gang yin pa de ni rtog pa zhes bya'o// tasmin grāhyagrāhakaprakhyānalakṣaṇe'rthe'yaṃ grāhyo'yaṃ grāhaka iti vāṅmanobhyāṃ yadabhilapanaṃ sa jalpa ityucyate ma.ṭī.297kha/164
  2. vairocanaprabhaḥ, cakṣurviśeṣaḥ — de bzhin gshegs pa thams cad kyi chos kyi sku la rnam par lta ba'i mig rnam par snang ba zhes bya ba thob par gyur to// vairocanaprabhaṃ ca nāma cakṣuḥ pratilebhe, yena (sarva)tathāgatadharmaśarīraṃ vyavalokayati ga.vyū.258kha/341
  3. vairocanaḥ, maṇiviśeṣaḥ — nor bu rin po che rnam par snang ba brgya stong phrag bcus snying po rab tu gsal bar byas pa daśavairocanamaṇiratnaśatasahasravimalagarbham ga.vyū.330ka/52
  4. vairocanaḥ — 'jig rten gyi khams de bzhin gshegs pa thams cad kyi 'od kyi dkyil 'khor rnam par snang ba zhes bya ba de bzhin gshegs pa ye shes nam mkha' lta bur chags pa med pa'i dpal gyi rgyal mtshan rgyal po'i sangs rgyas kyi zhing nas sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātora(o torgaganā)saṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt ga.vyū.287ka/10; virocanaḥ — rin po che'i rgyal po 'gro ba rnam par snang bas rgyan shin tu rnam par phye ba jagadvirocanamaṇirājasuvibhaktālaṅkāraḥ ga.vyū.279ka/5;
  • pā.
  1. vairocanaḥ, samādhiviśeṣaḥ — rnam par snang ba zhes bya ba'i ting nge 'dzin vairocano nāma samādhiḥ ma.vyu.536 (12kha);

{{#arraymap:rnam par snang ba

|; |@@@ | | }}