rnam par spangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par spangs pa
*bhū.kā.kṛ. vivarjitaḥ — bsad pa dang bcing ba dang chad pas gcod pa dang gtub pa dang brdeg pa la sogs pa sems can la gnod pa rnams rnam par spangs pa yin no// vadhabandhanadaṇḍanacchedanatāḍanādisattvotpīḍā vivarjitāḥ bo.bhū.187kha/249; btung dang btung min rnam par spangs// peyāpeyavivarjitaḥ jñā.si.37kha/94; khyad par cha shas rnam spangs pa/ /mngon sum gyis ni bzung ba 'am/ /khyad par gang la rtogs pa yi/ /rkyen yod de ni rtogs par 'gyur// pratyakṣeṇa gṛhīte'pi viśeṣeṃ'śavivarjite yadviśeṣāvasāye'sti pratyayaḥ sa pratīyate pra.vṛ.278kha/20; gtong ba'i ngang tshul dang ldan pa zhes pa ni 'du 'dzi thams cad rnam par spangs shing/ rdzas la sogs pa la ltos pa med pa'o// tyāgaśīla iti sarvasaṅgavivarjito dravyādinirapekṣaka iti vi.pra.93ka/3.4; viprahīṇaḥ — bcom ldan 'das thugs rje chen po dang ldan payan lag lnga rnam par spangs pa bhagavatāṃ mahākāruṇikānāṃ…pañcāṅgaviprahīṇānām a.śa.10ka/8; vinirmuktaḥ — gnyis pa thams cad rnam spangs pas// sarvadvandvavinirmuktaḥ gu. si.11kha/25; vipramuktaḥ lo.ko.1409; varjitaḥ — byang chub sems dpa' gzhan sgro 'dogs pa dang skur ba'i lta ba ngan pa rnam par spangs pa'i blo can anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ la.a.82kha/30; gzung dang 'dzin pa rnam par spangs// grāhyagrāhakavarjitam gu.si.11ka/24; stong nyid mtshan med bcas pa dang/ /smon pa rnam par spangs pa dang/ /skye med 'gag pa med sogs dang/ /chos nyid rnam par 'khrug med dang// śūnyatve sānimitte ca praṇidhānavivarjite anutpādānirodhādau dharmatāyā akopane abhi.a.7kha/4.18; vidhūtaḥ — sdig pa thams cad rnam spangs pa// vidhūtāśeṣakalmaṣam gu.si.11ka/24; rtog pa'i dra ba rnam spangs pa// vidhūtakalpanājālam jñā.si.60kha/157; vyavakarṣitaḥ — gzugs med pa'i khams rnam par spangs pa'i bsam gtan zhes bya ba ni gzugs med par skye ba bor ba'i ting nge 'dzin zhes bya ba'i tha tshig go// ārūpyadhātuvyavakarṣitena dhyāneneti paryudastārūpyopapattikena samādhinetyarthaḥ abhi.sa.bhā.88kha/121; ma.vyu.7601 (108kha); bahirgataḥ — 'jig rten spyod pa rnam spangs la/ /rigs rnams kun la kun du spyad// ācaret sarvavarṇāni lokācārabahirgataḥ gu.si.19ka/40;
  • saṃ.
  1. vyavasargaḥ — rdzu 'phrul gyi rkang pa dben pa la gnas parnam par spangs pas yongs su grub pa yongs su sgom mo// ṛddhipādaṃ bhāvayati vivekaniśritaṃ …vyavasargapariṇatam da.bhū.205kha/24; vikṣepaḥ — rtag tu gya gyu rnam spangs shing/ /drang brtan rnams ni rtag bsten pas// jihmānāṃ nityavikṣepādṛjūnāṃ nityasevanāt śa.bu.110kha/15; kṣayaḥ — dngos dang dngos med rnam par spangs/…byang chub sems zhes bshad pa yin// bhāvābhāvakṣayam… bodhicittamiti smṛtam jñā.si. 51kha/134
  2. = rnam spangs nyid vivarjanatā — 'du 'dzi la dga' ba'i gang zag rnam par spangs pa dang saṅgaṇikārāmapudgalavivarjanatayā śi.sa.34kha/33; de bzhin du lta ba nyams pa dang cho ga nyams pa dang 'tsho ba nyams pa'i gang zag rnam par spangs pa evaṃ dṛṣṭivipannācāravipannājīvavipannapudgalavivarjanatayā śi.sa.34kha/33; vivarjitatvam lo.ko.1409.

{{#arraymap:rnam par spangs pa

|; |@@@ | | }}